16
Advtisement
Plasement 2

Sri Swarna Akarshana Bhairava Stotram - Shiva Stotrams

ōṃ asya śrī svarṇākarṣaṇa bhairava stōtra mahāmantrasya brahma ṛṣiḥ anuṣṭup Chandaḥ śrī svarṇākarṣaṇa bhairavō dēvatā hrīṃ bījaṃ klīṃ śaktiḥ saḥ kīlakaṃ mama dāridrya nāśārthē pāṭhē viniyōgaḥ ॥

ṛṣyādi nyāsaḥ ।
brahmarṣayē namaḥ śirasi ।
anuṣṭup Chandasē namaḥ mukhē ।
svarṇākarṣaṇa bhairavāya namaḥ hṛdi ।
hrīṃ bījāya namaḥ guhyē ।
klīṃ śaktayē namaḥ pādayōḥ ।
saḥ kīlakāya namaḥ nābhau ।
viniyogāya namaḥ sarvāṅgē ।
hrāṃ hrīṃ hrūṃ iti kara ṣaḍaṅganyāsaḥ ॥

dhyānam ।
pārijātadruma kāntārē sthitē māṇikyamaṇḍapē ।
siṃhāsanagataṃ vandē bhairavaṃ svarṇadāyakam ॥

gāṅgēya pātraṃ ḍamarūṃ triśūlaṃ
varaṃ karaḥ sandadhataṃ trinētram ।
dēvyāyutaṃ tapta suvarṇavarṇa
svarṇākarṣaṇabhairavamāśrayāmi ॥

mantraḥ ।
ōṃ aiṃ hrīṃ śrīṃ aiṃ śrīṃ āpaduddhāraṇāya hrāṃ hrīṃ hrūṃ ajāmalavadhyāya lōkēśvarāya svarṇākarṣaṇabhairavāya mama dāridrya vidvēṣaṇāya mahābhairavāya namaḥ śrīṃ hrīṃ aim ।

stōtram ।
namastē'stu bhairavāya brahmaviṣṇuśivātmanē ।
namastrailōkyavandyāya varadāya parātmanē ॥ 1 ॥

ratnasiṃhāsanasthāya divyābharaṇaśōbhinē ।
divyamālyavibhūṣāya namastē divyamūrtayē ॥ 2 ॥

namastē'nēkahastāya hyanēkaśirasē namaḥ ।
namastē'nēkanētrāya hyanēkavibhavē namaḥ ॥ 3 ॥

namastē'nēkakaṇṭhāya hyanēkāṃśāya tē namaḥ ।
namōstvanēkaiśvaryāya hyanēkadivyatējasē ॥ 4 ॥

anēkāyudhayuktāya hyanēkasurasēvinē ।
anēkaguṇayuktāya mahādēvāya tē namaḥ ॥ 5 ॥

namō dāridryakālāya mahāsampatpradāyinē ।
śrībhairavīprayuktāya trilōkēśāya tē namaḥ ॥ 6 ॥

digambara namastubhyaṃ digīśāya namō namaḥ ।
namō'stu daityakālāya pāpakālāya tē namaḥ ॥ 7 ॥

sarvajñāya namastubhyaṃ namastē divyachakṣuṣē ।
ajitāya namastubhyaṃ jitāmitrāya tē namaḥ ॥ 8 ॥

namastē rudraputrāya gaṇanāthāya tē namaḥ ।
namastē vīravīrāya mahāvīrāya tē namaḥ ॥ 9 ॥

namō'stvanantavīryāya mahāghōrāya tē namaḥ ।
namastē ghōraghōrāya viśvaghōrāya tē namaḥ ॥ 10 ॥

namaḥ ugrāya śāntāya bhaktēbhyaḥ śāntidāyinē ।
guravē sarvalōkānāṃ namaḥ praṇava rūpiṇē ॥ 11 ॥

namastē vāgbhavākhyāya dīrghakāmāya tē namaḥ ।
namastē kāmarājāya yōṣitkāmāya tē namaḥ ॥ 12 ॥

dīrghamāyāsvarūpāya mahāmāyāpatē namaḥ ।
sṛṣṭimāyāsvarūpāya visargāya samyāyinē ॥ 13 ॥

rudralōkēśapūjyāya hyāpaduddhāraṇāya cha ।
namō'jāmalabaddhāya suvarṇākarṣaṇāya tē ॥ 14 ॥

namō namō bhairavāya mahādāridryanāśinē ।
unmūlanakarmaṭhāya hyalakṣmyā sarvadā namaḥ ॥ 15 ॥

namō lōkatrayēśāya svānandanihitāya tē ।
namaḥ śrībījarūpāya sarvakāmapradāyinē ॥ 16 ॥

namō mahābhairavāya śrīrūpāya namō namaḥ ।
dhanādhyakṣa namastubhyaṃ śaraṇyāya namō namaḥ ॥ 17 ॥

namaḥ prasannarūpāya hyādidēvāya tē namaḥ ।
namastē mantrarūpāya namastē ratnarūpiṇē ॥ 18 ॥

namastē svarṇarūpāya suvarṇāya namō namaḥ ।
namaḥ suvarṇavarṇāya mahāpuṇyāya tē namaḥ ॥ 19 ॥

namaḥ śuddhāya buddhāya namaḥ saṃsāratāriṇē ।
namō dēvāya guhyāya prabalāya namō namaḥ ॥ 20 ॥

namastē balarūpāya parēṣāṃ balanāśinē ।
namastē svargasaṃsthāya namō bhūrlōkavāsinē ॥ 21 ॥

namaḥ pātāḻavāsāya nirādhārāya tē namaḥ ।
namō namaḥ svatantrāya hyanantāya namō namaḥ ॥ 22 ॥

dvibhujāya namastubhyaṃ bhujatrayasuśōbhinē ।
namō'ṇimādisiddhāya svarṇahastāya tē namaḥ ॥ 23 ॥

pūrṇachandrapratīkāśavadanāmbhōjaśōbhinē ।
namastē svarṇarūpāya svarṇālaṅkāraśōbhinē ॥ 24 ॥

namaḥ svarṇākarṣaṇāya svarṇābhāya cha tē namaḥ ।
namastē svarṇakaṇṭhāya svarṇālaṅkāradhāriṇē ॥ 25 ॥

svarṇasiṃhāsanasthāya svarṇapādāya tē namaḥ ।
namaḥ svarṇābhapārāya svarṇakāñchīsuśōbhinē ॥ 26 ॥

namastē svarṇajaṅghāya bhaktakāmadughātmanē ।
namastē svarṇabhaktānāṃ kalpavṛkṣasvarūpiṇē ॥ 27 ॥

chintāmaṇisvarūpāya namō brahmādisēvinē ।
kalpadrumādhaḥsaṃsthāya bahusvarṇapradāyinē ॥ 28 ॥

namō hēmādikarṣāya bhairavāya namō namaḥ ।
stavēnānēna santuṣṭō bhava lōkēśabhairava ॥ 29 ॥

paśya māṃ karuṇāviṣṭa śaraṇāgatavatsala ।
śrībhairava dhanādhyakṣa śaraṇaṃ tvāṃ bhajāmyaham ।
prasīda sakalān kāmān prayachCha mama sarvadā ॥ 30 ॥

phalaśrutiḥ
śrīmahābhairavasyēdaṃ stōtrasūktaṃ sudurlabham ।
mantrātmakaṃ mahāpuṇyaṃ sarvaiśvaryapradāyakam ॥ 31 ॥

yaḥ paṭhēnnityamēkāgraṃ pātakaiḥ sa vimuchyatē ।
labhatē chāmalālakṣmīmaṣṭaiśvaryamavāpnuyāt ॥ 32 ॥

chintāmaṇimavāpnōti dhēnu kalpataruṃ dhṛvam ।
svarṇarāśimavāpnōti siddhimēva sa mānavaḥ ॥ 33 ॥

sandhyāyāṃ yaḥ paṭhēt stōtraṃ daśāvṛtyā narōttamaiḥ ।
svapnē śrībhairavastasya sākṣādbhūtvā jagadguruḥ ॥ 34 ॥

svarṇarāśi dadātyēva tat‍kṣaṇānnāsti saṃśayaḥ ।
sarvadā yaḥ paṭhēt stōtraṃ bhairavasya mahātmanaḥ ॥ 35 ॥

lōkatrayaṃ vaśīkuryādachalāṃ śriyamavāpnuyāt ।
na bhayaṃ labhatē kvāpi vighnabhūtādisambhava ॥ 36 ॥

mriyantē śatravō'vaśyamalakṣmīnāśamāpnuyāt ।
akṣayaṃ labhatē saukhyaṃ sarvadā mānavōttamaḥ ॥ 37 ॥

aṣṭapañchāśatāṇaḍhyō mantrarājaḥ prakīrtitaḥ ।
dāridryaduḥkhaśamanaṃ svarṇākarṣaṇakārakaḥ ॥ 38 ॥

ya yēna sañjapēt dhīmān stōtraṃ vā prapaṭhēt sadā ।
mahābhairavasāyujyaṃ svāntakālē bhavēddhruvam ॥ 39 ॥

iti rudrayāmala tantrē svarṇākarṣaṇa bhairava stōtram ॥